martes, 10 de abril de 2007

Gaayatrii Shaapa Vimochanam

श्री गायत्री शाप विमोचनम्
shaapa muktaa hi gaayatrii chaturvarga phala pradaa
ashaapa muktaa gaayatrii chaturvarga phalaantakaa

OM asya shrii gaaytrii brahmashaapa vimochana mantrasya
ब्रह्मा ऋषिः गायत्री छन्दः
भुक्ति मुक्तिप्रदा ब्रह्मशाप विमोचनी गायत्री शक्तिः देवता
ब्रह्म शाप विमोचनार्थे जपे विनियोगः

OM गायत्री ब्रह्मेत्युपासीत यद्रूपं ब्रह्मविदो विदुः तां
पश्यन्ति धीराः सुमनसां वाचग्रतः OM वेदान्त नाथाय
विद्महे हिरण्यगर्भाय धीमही तन्नो ब्रह्म प्रचोदयात् OM
गायत्री त्वं ब्रह्म शापत् विमुक्ता भव

OM अस्य श्री वसिष्ट शाप विमोचन मन्त्रस्य
निग्रह अनुग्रह कर्ता वसिष्ट ऋषि
विश्वोद्भव गायत्री छन्दः
वसिष्ट अनुग्रहिता गायत्री शक्तिः देवता
वसिष्ट शाप विमोचनार्थे जपे विनियोगः

OM सोहं अर्कमयं ज्योतिरहं शिव आत्म ज्योतिरहं शुक्रः सर्व
ज्योतिरसः अस्म्यहं
इति युक्त्व योनि मुद्रां प्रदर्श्य गायत्री त्रयं पदित्व
OM देवी गायत्री त्वं वसिष्ट शापत् विमुक्तो भव

OM asya shrii vishvaamitra shaapa vimochana mantrasya
नूतन सृष्टि कर्ता विश्वामित्र ऋषि
वाग्देहा गायत्री छन्दः
विश्वामित्र अनुग्रहिता गायत्री शक्तिः देवता
विश्वामित्र शाप विमोचनार्थे जपे विनियोगः

OM गायत्री भजांयग्नि मुखीं विश्वगर्भां यदुद्भवाः
देवाश्चक्रिरे विश्वसृष्टिं तां कल्याणीं इष्टकरीं
प्रपद्ये यन्मुखान्निसृतो अखिलवेद गर्भः शाप युक्ता
तु गायत्री सफला न कदाचन शापत् उत्तरीत
saa tu mukti bhukti phala pradaa

praarthanaa

ब्रह्मरूपिणी गायत्री दिव्ये सन्ध्ये सरस्वती अजरे अमरे चैव
ब्रह्मयोने नमोऽस्तुते ब्रह्म शापत् विमुक्ता भव वसिष्ट
शापत् विमुक्ता भव विश्वामित्र शापत् विमुक्ता भव

No hay comentarios: