martes, 10 de abril de 2007

Gayatri Suprabhatam

:Shri Paturi Sitaramanjaneyulu

श्री गायत्री सुप्रभातम्
श्री पातूरि सीतारामांजनेयुलु कृत
श्रीरस्तु
श्री जानिरद्रितनयापतिरब्जगर्भः
सर्वे च दैवतगणाः समहर्षयोऽमी
एते भूतनिचयाः समुदीरयन्ति
गायत्रि - लोकविनुते तव सुप्रभातम् 1

पुष्पोच्चयप्रविलसत्करकंजयुग्माम्
गंगादिदिव्यतटिनीवरतीरदेशे\-
ष्वर्घ्यम् समर्पयितुमत्रजनास्तवैते
गायत्रि - लोकविनुते - तव सुप्रभातम् 2

कर्णेऽमृतम् विकिरता स्वरसंचयेन
सर्वे द्विजाः श्रुतिगणम् समुदीरयन्ति
पश्याश्रमासथ वृक्षतलेषु देवि
गायत्रि -लोकविनुते -तव सुप्रभातम् 3

गावो महर्षिनिचयाश्रम भूमिभागात्
गन्तुम् वनाय शनकैः शनकैः प्रयान्ति
वत्सान् पयोऽमृतरसम् ननु पाययित्या
गायत्रि - लोकविनुते - तव सुप्रभातम् 4

शिष्य प्रबोधनपरा वर मौनि मुख्याः
व्याख्यान्ति वेदगदितम् स्फुट धर्म ततत्त्वम्
स्वीयाश्रमाङ्गणतलेषु मनोहरेषु
गायत्रि - लोकविनुते - तव सुप्रभातम् 5

श्रोत्रामृतम् श्रुतिरवम् कलयन्त एते
विस्मृत्य गन्तुमटवीम् फललाभलोभात्
वृक्षाग्र भूमिषु वनेषु लसन्ति कीराः
गायत्रि - लोकविनुते - तव सुप्रभातम् 6

मूर्तित्रयात्मकलिते निगम त्रयेण
वेद्ये स्वरत्रय परिस्फुट मन्तरूपे
तत्त्वप्रबोधनपरोपनिषत्प्रपञ्चे
गायत्रि - लोकविनुते - तव सुप्रभातम् 7

विश्वात्मिके निगमशीर्षवतंसरूपे
सर्वागमान्तरुदिते वरतैजसात्मन्
प्राज्ञात्मिके सृजनपोषणसंहृतिस्थे
गायत्रि - लोकविनुते - तव सुप्रभातम् 8

तुर्यात्मिके सकलतत्त्वगणानतीते
आनन्दभोगकलिते परमार्धदत्रि
ब्रह्मानुभूतिवरदे सततम् जनानाम्
गायत्रि - लोकविनुते -सुप्रभातम् 9

तारस्वरेण मधुरम् परिगीयमाने
मन्द्रस्वरेण मधुरेण च मध्यमेन
गानात्मिके निखिललोक मनोज्ञ भावे
गायत्रि - लोकविनुते - तव सुपभातम् 10

पापाटवी दहन जागृत मानसा त्वम्
भक्{}तौघ पालन निरंतर दीक्षिताऽसि
त्वय्येव विश्वमखिलम् स्थिरतामुपैति
गायत्रि - लोकविनुते - तव सुप्रभातम् 11

या वैदिकी निखिल पावन पावनी वाक्
या लौकिकी व्यवहृति प्रवणा जनानाम्
या काव्यरूप कलिता तव रूप मेताः
गायत्रि - लोकविनुते - तव सुप्रभातम् 12

दिव्यम् विमानमधिरुह्य नभोङ्गणेऽत्र
गायन्ति दिव्य महिमानमिमे भवत्याः
पश्य प्रसीद निचया दिविजाङ्गनानाम्
गायत्रि - लोकविनुते - तव सुप्रभातम् 13

हैमीम् रुचम् सकल भूमिरुहाग्रदेशे\-
ष्वाधाय तत्कृत परोपकृतौ प्रसन्नः
भानुः करोत्यवसरे कनकाभिषेकम्
गायत्रि - लोकविनुते - तव सुप्रभातम् 14

दिव्यापगासु सरसीषु वनी निकुङ्जे\-
षूच्चावचानि कुसुमानि मनोहराणि
पुल्लानि सन्ति परितस्तव पूजनाय
गायत्रि - लोकविनुते - तव सुप्रभातम् 15

कुर्वन्ति पक्षिनिचयाः कलगानमेते
वृक्षाग्रमुन्नततरासनमाश्रयन्तः
देवि \- त्वदीय महिमानमुदीरयन्तो
गायत्रि - लोकविनुते - तव सुप्रभातम् 16

विश्वेशि \- विष्णुभगिनि \- श्रुतिवाक्स्वरूपे \-
तन्मात्रिके \- निखिलमन्तमयस्वरूपे \-
गानात्मिके \- निखिलतत्त्वनिजस्वरूपे \-
गायत्रि - लोकविनुते - तव सुप्रभातम् 17

तेजोमयि \- त्रिभुवनावनसक्{}तचित्ते \-
सन्धात्मिके \- सकल काल कला स्वरूपे \-
मृत्युंजये \- जयिनि \- नित्यनिरंतरात्मन् \-
गायत्रि - लोकविनुते - तव सुप्रभातम् 18

त्वामेव देवि \- परितो निखिलानि तन्त्रा\-
ण्याभाति तत्त्वमखिलम् भवतीम् विवृण्वत्
त्वम् सर्वदाऽसि तरुणारुणदिव्यदेहे \-
गायत्रि - लोकविनुते - तव सुप्रभातम् 19
नित्याऽसि देवि \- भवती निखिले प्रपञ्चे
वन्द्याऽसि सर्व भुवनैः सततोद्यतासि
धी प्रेरिकाऽसि भुवनस्य चराचरस्य
गायत्रि - लोकविनुते - तव सुप्रभातम् 20

वन्दामहे भगवतीम् भवतीम् भवाब्धि\-
सन्तारिणीम् त्रिकरणैः करुणामृताब्दे\-
सम्पश्य चिन्मयतनो \- करुणार्द्रदृष्ट्या
गायत्रि - लोकविनुते - तव सुप्रभातम् 21

त्वम् मातृकामयतनुः परम प्रभावा
त्वय्येव देवि \- परमः पुरुषः पुराणः
त्वत्तः समस्त भुवनानि समुल्लसन्ति
गायत्रि - लोकविनुते - तव सुप्रभातम् 22

त्वम् वै प्रसूर्निखिलदेवगणस्य देवि
त्वम् स्तूयसे त्रिषवणम् निखिलैश्च लोकैः
त्वम् देश काल परमार्थ परिस्फुटासि
गायत्रि - लोकविनुते - तव सुप्रभातम् 23

त्वम् गाधिसूनु परमर्षि वरेण दृष्टा
तेजोमयी सवितुरात्ममयाखिलार्था
सर्वार्थदा प्रणत भक्{}त जनस्य शश्वत्
गायत्रि - लोकविनुते - तव सुप्रभातम् 24

संकल्प्य लोकमखिलम् मनसैव सूषे
कारुण्यभाव कलिताऽवसि लोकमाता
कोपान्विता तमखिलम् कुरुषे प्रलीनम्
गायत्रि - लोकविनुते - तव सुप्रभातम् 25

मुक्{}ताभ विद्रुम सुवर्ण महेन्द्र नील
श्वेतप्रभैर् भुवन रक्षण बुद्धि दीक्षैः
वक्{}त्रैर्युते \- निगम मातरुदारसत्त्वे
गायत्रि - लोकविनुते - तव सुप्रभातम् 26

कारुण्य वीचि निचयामल कान्ति कान्ताम्
ब्रह्मादि सर्व दिविजेड्य महाप्रभावाम्
प्रीत्या प्रसारय दृशम् मयि लोकमातः
गायत्रि - लोकविनुते - तव सुप्रभातम् 27

श्री लक्ष्मणादि गुरु सत्करुणैकलब्ध\-
विद्या विनीत मतियानय माङनेयः
संसेवतेऽत्रभवतीम् भुवतीम् वचोभिः
गायत्रि - लोकविनुते - तव सुप्रभातम् 28

इति सीतारामाङ्जनेय कवि कृत गायत्री सुप्रभातम्

1 comentario:

CrippLeD SaM दिजो...

For Worship, you can download Gayatri Aarti, Hanuman Chalisa and other Mp3-Bhajans here:
http://hanumanji.wordpress.com
YouRs SinCereLy CrippLeD SaM